Original

ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः ।वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः ॥ १६ ॥

Segmented

ते राज्ञो धृतराष्ट्रस्य स अमात्यस्य महा-रथाः वैरम् प्रतिकरिष्यन्ति कुल-उच्छेदेन पाण्डवाः

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
pos=i
अमात्यस्य अमात्य pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
वैरम् वैर pos=n,g=n,c=2,n=s
प्रतिकरिष्यन्ति प्रतिकृ pos=v,p=3,n=p,l=lrt
कुल कुल pos=n,comp=y
उच्छेदेन उच्छेद pos=n,g=m,c=3,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p