Original

प्रणिपाते तु दोषोऽस्ति बन्धूनां शाश्वतीः समाः ।पितरं त्वेव शोचामि प्रज्ञानेत्रं जनेश्वरम् ।मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम् ॥ १४ ॥

Segmented

प्रणिपाते तु दोषो ऽस्ति बन्धूनाम् शाश्वतीः समाः पितरम् तु एव शोचामि प्रज्ञा-नेत्रम् जनेश्वरम् मद्-कृते दुःखम् आपन्नम् क्लेशम् प्राप्तम् अनन्तकम्

Analysis

Word Lemma Parse
प्रणिपाते प्रणिपात pos=n,g=m,c=7,n=s
तु तु pos=i
दोषो दोष pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
बन्धूनाम् बन्धु pos=n,g=m,c=6,n=p
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p
पितरम् पितृ pos=n,g=m,c=2,n=s
तु तु pos=i
एव एव pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
प्रज्ञा प्रज्ञा pos=n,comp=y
नेत्रम् नेत्र pos=n,g=m,c=2,n=s
जनेश्वरम् जनेश्वर pos=n,g=m,c=2,n=s
मद् मद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
आपन्नम् आपद् pos=va,g=m,c=2,n=s,f=part
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
अनन्तकम् अनन्तक pos=a,g=m,c=2,n=s