Original

विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः ।धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः ॥ १३ ॥

Segmented

विरक्त-राष्ट्राः च वयम् मित्राणि कुपितानि नः धिक्कृताः पार्थिवैः सर्वैः स्व-जनेन च सर्वशः

Analysis

Word Lemma Parse
विरक्त विरञ्ज् pos=va,comp=y,f=part
राष्ट्राः राष्ट्र pos=n,g=m,c=1,n=p
pos=i
वयम् मद् pos=n,g=,c=1,n=p
मित्राणि मित्र pos=n,g=n,c=1,n=p
कुपितानि कुप् pos=va,g=n,c=1,n=p,f=part
नः मद् pos=n,g=,c=6,n=p
धिक्कृताः धिक्कृत pos=a,g=m,c=1,n=p
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
स्व स्व pos=a,comp=y
जनेन जन pos=n,g=m,c=3,n=s
pos=i
सर्वशः सर्वशस् pos=i