Original

प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः ।युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः ॥ १२ ॥

Segmented

प्रतियुद्धे तु नियतः स्याद् अस्माकम् पराजयः युधिष्ठिरस्य सर्वे हि पार्थिवा वश-वर्तिनः

Analysis

Word Lemma Parse
प्रतियुद्धे प्रतियुद्ध pos=n,g=n,c=7,n=s
तु तु pos=i
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अस्माकम् मद् pos=n,g=,c=6,n=p
पराजयः पराजय pos=n,g=m,c=1,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
पार्थिवा पार्थिव pos=n,g=m,c=1,n=p
वश वश pos=n,comp=y
वर्तिनः वर्तिन् pos=a,g=m,c=1,n=p