Original

तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम् ।प्राणान्वा संपरित्यज्य प्रतियुध्यामहे परान् ॥ ११ ॥

Segmented

तत्र किम् प्राप्त-कालम् नः प्रणिपातः पलायनम् प्राणान् वा सम्परित्यज्य प्रतियुध्यामहे परान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
किम् pos=n,g=n,c=1,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
प्रणिपातः प्रणिपात pos=n,g=m,c=1,n=s
पलायनम् पलायन pos=n,g=n,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
वा वा pos=i
सम्परित्यज्य सम्परित्यज् pos=vi
प्रतियुध्यामहे प्रतियुध् pos=v,p=1,n=p,l=lat
परान् पर pos=n,g=m,c=2,n=p