Original

समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः ।एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे ॥ १० ॥

Segmented

समुच्छेदम् च कृत्स्नम् नः कृत्वा तात जनार्दनः एक-राज्यम् कुरूणाम् स्म चिकीर्षति युधिष्ठिरे

Analysis

Word Lemma Parse
समुच्छेदम् समुच्छेद pos=n,g=m,c=2,n=s
pos=i
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
नः मद् pos=n,g=,c=6,n=p
कृत्वा कृ pos=vi
तात तात pos=n,g=m,c=8,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
स्म स्म pos=i
चिकीर्षति चिकीर्ष् pos=v,p=3,n=s,l=lat
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s