Original

दुर्योधन उवाच ।न भेतव्यं महाराज न शोच्या भवता वयम् ।समर्थाः स्म परान्राजन्विजेतुं समरे विभो ॥ १ ॥

Segmented

दुर्योधन उवाच न भेतव्यम् महा-राज न शोच्या भवता वयम् समर्थाः स्म परान् राजन् विजेतुम् समरे विभो

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
शोच्या शोचय् pos=va,g=m,c=1,n=p,f=krtya
भवता भवत् pos=a,g=m,c=3,n=s
वयम् मद् pos=n,g=,c=1,n=p
समर्थाः समर्थ pos=a,g=m,c=1,n=p
स्म स्म pos=i
परान् पर pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
विजेतुम् विजि pos=vi
समरे समर pos=n,g=m,c=7,n=s
विभो विभु pos=a,g=m,c=8,n=s