Original

मित्रामात्यैः सुसंपन्नः संपन्नो योज्ययोजकैः ।भ्रातृभिः श्वशुरैः पुत्रैरुपपन्नो महारथैः ॥ ९ ॥

Segmented

मित्र-अमात्यैः सु सम्पन्नः सम्पन्नो युज्-योजकैः भ्रातृभिः श्वशुरैः पुत्रैः उपपन्नो महा-रथैः

Analysis

Word Lemma Parse
मित्र मित्र pos=n,comp=y
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
सु सु pos=i
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
सम्पन्नो सम्पद् pos=va,g=m,c=1,n=s,f=part
युज् युज् pos=va,comp=y,f=krtya
योजकैः योजक pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
श्वशुरैः श्वशुर pos=n,g=m,c=3,n=p
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
उपपन्नो उपपद् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p