Original

अमानुषं मनुष्येन्द्रैर्जालं विततमन्तरा ।मम सेनां हनिष्यन्ति ततः क्रोशामि संजय ॥ ७ ॥

Segmented

अमानुषम् मनुष्य-इन्द्रैः जालम् विततम् अन्तरा मम सेनाम् हनिष्यन्ति ततः क्रोशामि संजय

Analysis

Word Lemma Parse
अमानुषम् अमानुष pos=a,g=n,c=1,n=s
मनुष्य मनुष्य pos=n,comp=y
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
जालम् जाल pos=n,g=n,c=1,n=s
विततम् वितन् pos=va,g=n,c=1,n=s,f=part
अन्तरा अन्तरा pos=i
मम मद् pos=n,g=,c=6,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
हनिष्यन्ति हन् pos=v,p=3,n=p,l=lrt
ततः ततस् pos=i
क्रोशामि क्रुश् pos=v,p=1,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s