Original

धृष्टद्युम्नश्च पाञ्चाल्यः क्रूरकर्मा महारथः ।मामकेषु रणं कर्ता बलेषु परमास्त्रवित् ॥ ५ ॥

Segmented

धृष्टद्युम्नः च पाञ्चाल्यः क्रूर-कर्मा महा-रथः मामकेषु रणम् कर्ता बलेषु परम-अस्त्र-विद्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पाञ्चाल्यः पाञ्चाली pos=n,g=f,c=2,n=p
क्रूर क्रूर pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
मामकेषु मामक pos=a,g=n,c=7,n=p
रणम् रण pos=n,g=m,c=2,n=s
कर्ता कृ pos=v,p=3,n=s,l=lrt
बलेषु बल pos=n,g=n,c=7,n=p
परम परम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s