Original

समस्तामर्जुनाद्विद्यां सात्यकिः क्षिप्रमाप्तवान् ।शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ॥ ४ ॥

Segmented

समस्ताम् अर्जुनाद् विद्याम् सात्यकिः क्षिप्रम् आप्तवान् शैनेयः समरे स्थाता बीज-वत् प्रवपञ् शरान्

Analysis

Word Lemma Parse
समस्ताम् समस्त pos=a,g=f,c=2,n=s
अर्जुनाद् अर्जुन pos=n,g=m,c=5,n=s
विद्याम् विद्या pos=n,g=f,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
आप्तवान् आप् pos=va,g=m,c=1,n=s,f=part
शैनेयः शैनेय pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
स्थाता स्था pos=v,p=3,n=s,l=lrt
बीज बीज pos=n,comp=y
वत् वत् pos=i
प्रवपञ् प्रवप् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p