Original

त्वमेव हि पराक्रान्तानाचक्षीथाः परान्मम ।पाञ्चालान्केकयान्मत्स्यान्मागधान्वत्सभूमिपान् ॥ २ ॥

Segmented

त्वम् एव हि पराक्रान्तान् आचक्षीथाः परान् मे पाञ्चालान् केकयान् मत्स्यान् मागधान् वत्स-भूमिपान्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
हि हि pos=i
पराक्रान्तान् पराक्रम् pos=va,g=m,c=2,n=p,f=part
आचक्षीथाः आचक्ष् pos=v,p=2,n=s,l=vidhilin
परान् पर pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
केकयान् केकय pos=n,g=m,c=2,n=p
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
मागधान् मागध pos=n,g=m,c=2,n=p
वत्स वत्स pos=n,comp=y
भूमिपान् भूमिप pos=n,g=m,c=2,n=p