Original

न तु नः शिक्षमाणानामुपेक्षेत युधिष्ठिरः ।जुगुप्सति ह्यधर्मेण मामेवोद्दिश्य कारणम् ॥ १६ ॥

Segmented

न तु नः शिक्षमाणानाम् उपेक्षेत युधिष्ठिरः जुगुप्सति हि अधर्मेण माम् एव उद्दिश्य कारणम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
नः मद् pos=n,g=,c=6,n=p
शिक्षमाणानाम् शिक्ष् pos=va,g=m,c=6,n=p,f=part
उपेक्षेत उपेक्ष् pos=v,p=3,n=s,l=vidhilin
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
जुगुप्सति जुगुप्स् pos=v,p=3,n=s,l=lat
हि हि pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
उद्दिश्य उद्दिश् pos=vi
कारणम् कारण pos=n,g=n,c=2,n=s