Original

एषा मे परमा शान्तिर्यया शाम्यति मे मनः ।यदि त्वयुद्धमिष्टं वो वयं शान्त्यै यतामहे ॥ १५ ॥

Segmented

एषा मे परमा शान्तिः यया शाम्यति मे मनः यदि तु अयुद्धम् इष्टम् वो वयम् शान्त्यै यतामहे

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
परमा परम pos=a,g=f,c=1,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
यया यद् pos=n,g=f,c=3,n=s
शाम्यति शम् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s
यदि यदि pos=i
तु तु pos=i
अयुद्धम् अयुद्ध pos=n,g=n,c=1,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
वो त्वद् pos=n,g=,c=2,n=p
वयम् मद् pos=n,g=,c=1,n=p
शान्त्यै शान्ति pos=n,g=f,c=4,n=s
यतामहे यत् pos=v,p=1,n=p,l=lat