Original

तैरयुद्धं साधु मन्ये कुरवस्तन्निबोधत ।युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम् ॥ १४ ॥

Segmented

तैः अयुद्धम् साधु मन्ये कुरवः तत् निबोधत युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
अयुद्धम् अयुद्ध pos=n,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
कुरवः कुरु pos=n,g=m,c=8,n=p
तत् तद् pos=n,g=n,c=2,n=s
निबोधत निबुध् pos=v,p=2,n=p,l=lot
युद्धे युद्ध pos=n,g=n,c=7,n=s
विनाशः विनाश pos=n,g=m,c=1,n=s
कृत्स्नस्य कृत्स्न pos=a,g=n,c=6,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
ध्रुवम् ध्रुवम् pos=i