Original

तनुरुच्चः शिखी राजा शुद्धजाम्बूनदप्रभः ।मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ १३ ॥

Segmented

तनुः उच्चः शिखी राजा शुद्ध-जाम्बूनद-प्रभः मन्दानाम् मम पुत्राणाम् युद्धेन अन्तम् करिष्यति

Analysis

Word Lemma Parse
तनुः तनु pos=a,g=m,c=1,n=s
उच्चः उच्च pos=a,g=m,c=1,n=s
शिखी शिखिन् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शुद्ध शुद्ध pos=a,comp=y
जाम्बूनद जाम्बूनद pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
मन्दानाम् मन्द pos=a,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
युद्धेन युद्ध pos=n,g=n,c=3,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt