Original

तपन्तमिव को मन्दः पतिष्यति पतंगवत् ।पाण्डवाग्निमनावार्यं मुमूर्षुर्मूढचेतनः ॥ १२ ॥

Segmented

तपन्तम् इव को मन्दः पतिष्यति पतङ्ग-वत् पाण्डव-अग्निम् अनावार्यम् मुमूर्षुः मूढ-चेतनः

Analysis

Word Lemma Parse
तपन्तम् तप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
को pos=n,g=m,c=1,n=s
मन्दः मन्द pos=a,g=m,c=1,n=s
पतिष्यति पत् pos=v,p=3,n=s,l=lrt
पतङ्ग पतंग pos=n,comp=y
वत् वत् pos=i
पाण्डव पाण्डव pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अनावार्यम् अनावार्य pos=a,g=m,c=2,n=s
मुमूर्षुः मुमूर्षु pos=a,g=m,c=1,n=s
मूढ मुह् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s