Original

बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः ।तं सर्वगुणसंपन्नं समिद्धमिव पावकम् ॥ ११ ॥

Segmented

बहु-श्रुतः कृतात्मा च वृद्ध-सेवी जित-इन्द्रियः तम् सर्व-गुण-सम्पन्नम् समिद्धम् इव पावकम्

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
श्रुतः श्रुत pos=n,g=m,c=1,n=s
कृतात्मा कृतात्मन् pos=a,g=m,c=1,n=s
pos=i
वृद्ध वृद्ध pos=a,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
समिद्धम् समिन्ध् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s