Original

धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः ।अनृशंसो वदान्यश्च ह्रीमान्सत्यपराक्रमः ॥ १० ॥

Segmented

धृत्या च पुरुष-व्याघ्रः नैभृत्येन च पाण्डवः अनृशंसो वदान्यः च ह्रीमान् सत्य-पराक्रमः

Analysis

Word Lemma Parse
धृत्या धृति pos=n,g=f,c=3,n=s
pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
नैभृत्येन नैभृत्य pos=n,g=n,c=3,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
अनृशंसो अनृशंस pos=a,g=m,c=1,n=s
वदान्यः वदान्य pos=a,g=m,c=1,n=s
pos=i
ह्रीमान् ह्रीमत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s