Original

धृतराष्ट्र उवाच ।यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः ।तथैवाभिसरास्तेषां त्यक्तात्मानो जये धृताः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच यथा एव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः तथा एव अभिसराः तेषाम् त्यक्तात्मानो जये धृताः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
एव एव pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पराक्रान्ता पराक्रम् pos=va,g=m,c=1,n=p,f=part
जिगीषवः जिगीषु pos=a,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
अभिसराः अभिसर pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
त्यक्तात्मानो त्यक्तात्मन् pos=a,g=m,c=1,n=p
जये जय pos=n,g=m,c=7,n=s
धृताः धृ pos=va,g=m,c=1,n=p,f=part