Original

त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत् ।जिगाय च सुरान्सर्वान्नास्य वेद्मि पराजयम् ॥ ९ ॥

Segmented

त्रयस्त्रिंशत् समाहूय खाण्डवे ऽग्निम् अतर्पयत् जिगाय च सुरान् सर्वान् न अस्य वेद्मि पराजयम्

Analysis

Word Lemma Parse
त्रयस्त्रिंशत् त्रयस्त्रिंशत् pos=n,g=f,c=1,n=s
समाहूय समाह्वा pos=vi
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
अतर्पयत् तर्पय् pos=v,p=3,n=s,l=lan
जिगाय जि pos=v,p=3,n=s,l=lit
pos=i
सुरान् सुर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
पराजयम् पराजय pos=n,g=m,c=2,n=s