Original

सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ।अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् ।वधे नूनं भवेच्छान्तिस्तयोर्वा फल्गुनस्य वा ॥ ६ ॥

Segmented

सर्वे हि अस्त्र-विदः शूराः सर्वे प्राप्ता महद् यशः अपि सर्व-अमर-ऐश्वर्यम् त्यजेयुः न पुनः जयम् वधे नूनम् भवेत् शान्तिः तयोः वा फल्गुनस्य वा

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
अस्त्र अस्त्र pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
अपि अपि pos=i
सर्व सर्व pos=n,comp=y
अमर अमर pos=n,comp=y
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
त्यजेयुः त्यज् pos=v,p=3,n=p,l=vidhilin
pos=i
पुनः पुनर् pos=i
जयम् जय pos=n,g=m,c=2,n=s
वधे वध pos=n,g=m,c=7,n=s
नूनम् नूनम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शान्तिः शान्ति pos=n,g=f,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
वा वा pos=i
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
वा वा pos=i