Original

घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः ।समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः ।भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः ॥ ५ ॥

Segmented

घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः समर्थो बलवान् पार्थो दृढधन्वा जित-क्लमः भवेत् सु तुमुलम् युद्धम् सर्वशो अपि अपराजयः

Analysis

Word Lemma Parse
घृणी घृणिन् pos=a,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रमादी प्रमादिन् pos=a,g=m,c=1,n=s
pos=i
आचार्यः आचार्य pos=n,g=m,c=1,n=s
स्थविरो स्थविर pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
समर्थो समर्थ pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
दृढधन्वा दृढधन्वन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
क्लमः क्लम pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
सर्वशो सर्वशस् pos=i
अपि अपि pos=i
अपराजयः अपराजय pos=n,g=m,c=1,n=s