Original

द्रोणकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ ।माहात्म्यात्संशयो लोके न त्वस्ति विजयो मम ॥ ४ ॥

Segmented

द्रोण-कर्णौ प्रतीयाताम् यदि वीरौ नर-ऋषभौ माहात्म्यात् संशयो लोके न तु अस्ति विजयो मम

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
कर्णौ कर्ण pos=n,g=m,c=1,n=d
प्रतीयाताम् प्रती pos=v,p=3,n=d,l=vidhilin
यदि यदि pos=i
वीरौ वीर pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
माहात्म्यात् माहात्म्य pos=n,g=n,c=5,n=s
संशयो संशय pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
तु तु pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
विजयो विजय pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s