Original

अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः ।प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः ॥ ३ ॥

Segmented

अस्यतः कर्णिन्-नालीकान् मार्गणान् हृदय-छिद् प्रत्येता न समः कश्चिद् युधि गाण्डीवधन्वनः

Analysis

Word Lemma Parse
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
कर्णिन् कर्णिन् pos=n,comp=y
नालीकान् नालीक pos=n,g=m,c=2,n=p
मार्गणान् मार्गण pos=n,g=m,c=2,n=p
हृदय हृदय pos=n,comp=y
छिद् छिद् pos=a,g=m,c=2,n=p
प्रत्येता प्रत्येतृ pos=a,g=m,c=1,n=s
pos=i
समः सम pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s