Original

तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः ।अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम् ॥ २ ॥

Segmented

तस्य एव च न पश्यामि युधि गाण्डीवधन्वनः अनिशम् चिन्तयानो ऽपि यः प्रतीयाद् रथेन तम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
युधि युध् pos=n,g=f,c=7,n=s
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s
अनिशम् अनिशम् pos=i
चिन्तयानो चिन्तय् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
यः यद् pos=n,g=m,c=1,n=s
प्रतीयाद् प्रती pos=v,p=3,n=s,l=vidhilin
रथेन रथ pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s