Original

यदा ह्यभीक्ष्णं सुबहून्प्रकाराञ्श्रोतास्मि तानावसथे कुरूणाम् ।तेषां समन्ताच्च तथा रणाग्रे क्षयः किलायं भरतानुपैति ॥ १९ ॥

Segmented

यदा हि अभीक्ष्णम् सु बहून् प्रकाराञ् श्रोतास्मि तान् आवसथे कुरूणाम् तेषाम् समन्तात् च तथा रण-अग्रे क्षयः किल अयम् भरतान् उपैति

Analysis

Word Lemma Parse
यदा यदा pos=i
हि हि pos=i
अभीक्ष्णम् अभीक्ष्णम् pos=i
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
प्रकाराञ् प्रकार pos=n,g=m,c=2,n=p
श्रोतास्मि श्रु pos=v,p=1,n=s,l=lrt
तान् तद् pos=n,g=m,c=2,n=p
आवसथे आवसथ pos=n,g=m,c=7,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
समन्तात् समन्तात् pos=i
pos=i
तथा तथा pos=i
रण रण pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
क्षयः क्षय pos=n,g=m,c=1,n=s
किल किल pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
भरतान् भरत pos=n,g=m,c=2,n=p
उपैति उपे pos=v,p=3,n=s,l=lat