Original

यदोद्वमन्निशितान्बाणसंघान्स्थाताततायी समरे किरीटी ।सृष्टोऽन्तकः सर्वहरो विधात्रा यथा भवेत्तद्वदवारणीयः ॥ १८ ॥

Segmented

यदा उद्वम् निशितान् बाण-सङ्घान् स्थाता आततायी समरे किरीटी सृष्टो ऽन्तकः सर्व-हरः विधात्रा यथा भवेत् तद्वद् अवारणीयः

Analysis

Word Lemma Parse
यदा यदा pos=i
उद्वम् उद्वम् pos=va,g=m,c=1,n=s,f=part
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाण बाण pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
स्थाता स्था pos=v,p=3,n=s,l=lrt
आततायी आततायिन् pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
सृष्टो सृज् pos=va,g=m,c=1,n=s,f=part
ऽन्तकः अन्तक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
विधात्रा विधातृ pos=n,g=m,c=3,n=s
यथा यथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तद्वद् तद्वत् pos=i
अवारणीयः अवारणीय pos=a,g=m,c=1,n=s