Original

यथा कक्षं दहत्यग्निः प्रवृद्धः सर्वतश्चरन् ।महार्चिरनिलोद्धूतस्तद्वद्धक्ष्यति मामकान् ॥ १७ ॥

Segmented

यथा कक्षम् दहति अग्निः प्रवृद्धः सर्वतस् चरन् महा-अर्चिः अनिल-उद्धूतः तद्वत् धक्ष्यति मामकान्

Analysis

Word Lemma Parse
यथा यथा pos=i
कक्षम् कक्ष pos=n,g=m,c=2,n=s
दहति दह् pos=v,p=3,n=s,l=lat
अग्निः अग्नि pos=n,g=m,c=1,n=s
प्रवृद्धः प्रवृध् pos=va,g=m,c=1,n=s,f=part
सर्वतस् सर्वतस् pos=i
चरन् चर् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
अर्चिः अर्चिस् pos=n,g=m,c=1,n=s
अनिल अनिल pos=n,comp=y
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
तद्वत् तद्वत् pos=i
धक्ष्यति दह् pos=v,p=3,n=s,l=lrt
मामकान् मामक pos=a,g=m,c=2,n=p