Original

अपि सा रथघोषेण भयार्ता सव्यसाचिनः ।वित्रस्ता बहुला सेना भारती प्रतिभाति मे ॥ १६ ॥

Segmented

अपि सा रथ-घोषेण भय-आर्ता सव्यसाचिनः वित्रस्ता बहुला सेना भारती प्रतिभाति मे

Analysis

Word Lemma Parse
अपि अपि pos=i
सा तद् pos=n,g=f,c=1,n=s
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
भय भय pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=5,n=s
वित्रस्ता वित्रस् pos=va,g=f,c=1,n=s,f=part
बहुला बहुल pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
भारती भारत pos=a,g=f,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s