Original

अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः ।गाण्डीवेद्धं दहेताजौ पुत्राणां मम वाहिनीम् ॥ १५ ॥

Segmented

अपि बाण-मयम् तेजः प्रदीप्तम् इव सर्वतः गाण्डीव-इद्धम् दहेत आजौ पुत्राणाम् मम वाहिनीम्

Analysis

Word Lemma Parse
अपि अपि pos=i
बाण बाण pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
प्रदीप्तम् प्रदीप् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
सर्वतः सर्वतस् pos=i
गाण्डीव गाण्डीव pos=n,comp=y
इद्धम् इन्ध् pos=va,g=n,c=1,n=s,f=part
दहेत दह् pos=v,p=3,n=s,l=vidhilin
आजौ आजि pos=n,g=m,c=7,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s