Original

अपि चास्यन्निवाभाति निघ्नन्निव च फल्गुनः ।उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः ॥ १४ ॥

Segmented

अपि च अस्यन् इव आभाति निघ्नन्न् इव च फल्गुनः उद्धरन्न् इव कायेभ्यः शिरांसि शर-वृष्टिभिः

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
अस्यन् अस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आभाति आभा pos=v,p=3,n=s,l=lat
निघ्नन्न् निहन् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
pos=i
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
उद्धरन्न् उद्धृ pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कायेभ्यः काय pos=n,g=m,c=5,n=p
शिरांसि शिरस् pos=n,g=n,c=2,n=p
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p