Original

शेषयेदशनिर्दीप्तो निपतन्मूर्ध्नि संजय ।न तु शेषं शराः कुर्युरस्तास्तात किरीटिना ॥ १३ ॥

Segmented

शेषयेद् अशनिः दीप्तो निपतन् मूर्ध्नि संजय न तु शेषम् शराः कुर्युः अस्ताः तात किरीटिना

Analysis

Word Lemma Parse
शेषयेद् शेषय् pos=v,p=3,n=s,l=vidhilin
अशनिः अशनि pos=n,g=m,c=1,n=s
दीप्तो दीप् pos=va,g=m,c=1,n=s,f=part
निपतन् निपत् pos=va,g=m,c=1,n=s,f=part
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
संजय संजय pos=n,g=m,c=8,n=s
pos=i
तु तु pos=i
शेषम् शेष pos=n,g=m,c=2,n=s
शराः शर pos=n,g=m,c=1,n=p
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
अस्ताः अस् pos=va,g=m,c=1,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s