Original

नैव नोऽस्ति धनुस्तादृङ्न योद्धा न च सारथिः ।तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः ॥ १२ ॥

Segmented

न एव नो ऽस्ति धनुः तादृः न योद्धा न च सारथिः तत् च मन्दा न जानन्ति दुर्योधन-वश-अनुगाः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
नो मद् pos=n,g=,c=6,n=p
ऽस्ति अस् pos=v,p=3,n=s,l=lat
धनुः धनुस् pos=n,g=n,c=1,n=s
तादृः तादृश् pos=a,g=n,c=1,n=s
pos=i
योद्धा योद्धृ pos=n,g=m,c=1,n=s
pos=i
pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
मन्दा मन्द pos=a,g=m,c=1,n=p
pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
दुर्योधन दुर्योधन pos=n,comp=y
वश वश pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p