Original

कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः ।युगपत्त्रीणि तेजांसि समेतान्यनुशुश्रुमः ॥ ११ ॥

Segmented

कृष्णौ एक-रथे यत्तौ अधिज्यम् गाण्डिवम् धनुः युगपत् त्रीणि तेजांसि समेतानि अनुशुश्रुमः

Analysis

Word Lemma Parse
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
एक एक pos=n,comp=y
रथे रथ pos=n,g=m,c=7,n=s
यत्तौ यत् pos=va,g=m,c=1,n=d,f=part
अधिज्यम् अधिज्य pos=a,g=n,c=1,n=s
गाण्डिवम् गाण्डिव pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
युगपत् युगपद् pos=i
त्रीणि त्रि pos=n,g=n,c=2,n=p
तेजांसि तेजस् pos=n,g=n,c=2,n=p
समेतानि समे pos=va,g=n,c=2,n=p,f=part
अनुशुश्रुमः अनुश्रु pos=v,p=1,n=p,l=lit