Original

यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि ।ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा ॥ १० ॥

Segmented

यस्य यन्ता हृषीकेशः शील-वृत्त-समः युधि ध्रुवः तस्य जयः तात यथा इन्द्रस्य जयः तथा

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
यन्ता यन्तृ pos=n,g=m,c=1,n=s
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
शील शील pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
ध्रुवः ध्रुव pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जयः जय pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
यथा यथा pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
जयः जय pos=n,g=m,c=1,n=s
तथा तथा pos=i