Original

धृतराष्ट्र उवाच ।यस्य वै नानृता वाचः प्रवृत्ता अनुशुश्रुमः ।त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच यस्य वै न अनृताः वाचः प्रवृत्ता अनुशुश्रुमः त्रैलोक्यम् अपि तस्य स्याद् योद्धा यस्य धनंजयः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्य यद् pos=n,g=m,c=6,n=s
वै वै pos=i
pos=i
अनृताः अनृत pos=a,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
प्रवृत्ता प्रवृत् pos=va,g=f,c=2,n=p,f=part
अनुशुश्रुमः अनुश्रु pos=v,p=1,n=p,l=lit
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
योद्धा योद्धृ pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s