Original

अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः ।अन्येषां प्रेषयित्वा च पश्चादस्मान्समाह्वयेः ॥ ९ ॥

Segmented

अथ दर्प-अन्वितः मोहात् न कुर्याद् धृतराष्ट्र-जः अन्येषाम् प्रेषयित्वा च पश्चाद् अस्मान् समाह्वयेः

Analysis

Word Lemma Parse
अथ अथ pos=i
दर्प दर्प pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जः pos=a,g=m,c=1,n=s
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
प्रेषयित्वा प्रेषय् pos=vi
pos=i
पश्चाद् पश्चात् pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
समाह्वयेः समाह्वा pos=v,p=2,n=s,l=vidhilin