Original

यदि तावच्छमं कुर्यान्न्यायेन कुरुपुंगवः ।न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षयः ॥ ८ ॥

Segmented

यदि तावत् शमम् कुर्यात् न्यायेन कुरु-पुंगवः न भवेत् कुरु-पाण्डूनाम् सौभ्रात्रेण महान् क्षयः

Analysis

Word Lemma Parse
यदि यदि pos=i
तावत् तावत् pos=i
शमम् शम pos=n,g=m,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
न्यायेन न्याय pos=n,g=m,c=3,n=s
कुरु कुरु pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कुरु कुरु pos=n,comp=y
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
सौभ्रात्रेण सौभ्रात्र pos=n,g=n,c=3,n=s
महान् महत् pos=a,g=m,c=1,n=s
क्षयः क्षय pos=n,g=m,c=1,n=s