Original

स भवान्प्रेषयत्वद्य पाण्डवार्थकरं वचः ।सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान् ॥ ७ ॥

Segmented

स भवान् प्रेषयतु अद्य पाण्डव-अर्थ-करम् वचः सर्वेषाम् निश्चितम् तत् नः प्रेषयिष्यति यद् भवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
प्रेषयतु प्रेषय् pos=v,p=3,n=s,l=lot
अद्य अद्य pos=i
पाण्डव पाण्डव pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
निश्चितम् निश्चितम् pos=i
तत् तद् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=2,n=p
प्रेषयिष्यति प्रेषय् pos=v,p=3,n=s,l=lrt
यद् यत् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s