Original

भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते ।आचार्ययोः सखा चासि द्रोणस्य च कृपस्य च ॥ ६ ॥

Segmented

भवन्तम् धृतराष्ट्रः च सततम् बहु मन्यते आचार्ययोः सखा च असि द्रोणस्य च कृपस्य च

Analysis

Word Lemma Parse
भवन्तम् भवत् pos=a,g=m,c=2,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
सततम् सततम् pos=i
बहु बहु pos=a,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
आचार्ययोः आचार्य pos=n,g=m,c=6,n=d
सखा सखि pos=n,g=,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
pos=i
कृपस्य कृप pos=n,g=m,c=6,n=s
pos=i