Original

भवान्वृद्धतमो राज्ञां वयसा च श्रुतेन च ।शिष्यवत्ते वयं सर्वे भवामेह न संशयः ॥ ५ ॥

Segmented

भवान् वृद्धतमो राज्ञाम् वयसा च श्रुतेन च शिष्य-वत् ते वयम् सर्वे भवाम इह न संशयः

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
वृद्धतमो वृद्धतम pos=a,g=m,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
वयसा वयस् pos=n,g=n,c=3,n=s
pos=i
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
pos=i
शिष्य शिष्य pos=n,comp=y
वत् वत् pos=i
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भवाम भू pos=v,p=1,n=p,l=lot
इह इह pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s