Original

ते विवाहार्थमानीता वयं सर्वे यथा भवान् ।कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति ॥ ४ ॥

Segmented

ते विवाह-अर्थम् आनीता वयम् सर्वे यथा भवान् कृते विवाहे मुदिता गमिष्यामो गृहान् प्रति

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विवाह विवाह pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आनीता आनी pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यथा यथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
विवाहे विवाह pos=n,g=m,c=7,n=s
मुदिता मुद् pos=va,g=m,c=1,n=p,f=part
गमिष्यामो गम् pos=v,p=1,n=p,l=lrt
गृहान् गृह pos=n,g=m,c=2,n=p
प्रति प्रति pos=i