Original

किं तु संबन्धकं तुल्यमस्माकं कुरुपाण्डुषु ।यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च ॥ ३ ॥

Segmented

किम् तु संबन्धकम् तुल्यम् अस्माकम् कुरु-पाण्डुषु यथा इष्टम् वर्तमानेषु पाण्डवेषु च तेषु च

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
संबन्धकम् सम्बन्धक pos=a,g=n,c=1,n=s
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
कुरु कुरु pos=n,comp=y
पाण्डुषु पाण्डु pos=n,g=m,c=7,n=p
यथा यथा pos=i
इष्टम् इष् pos=va,g=n,c=2,n=s,f=part
वर्तमानेषु वृत् pos=va,g=m,c=7,n=p,f=part
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
pos=i
तेषु तद् pos=n,g=m,c=7,n=p
pos=i