Original

एतच्च पूर्वकार्यं नः सुनीतमभिकाङ्क्षताम् ।अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुबालिशः ॥ २ ॥

Segmented

एतत् च पूर्व-कार्यम् नः सुनीतम् अभिकाङ्क्षताम् अन्यथा हि आचरन् कर्म पुरुषः स्यात् सु बालिशः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
पूर्व पूर्व pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सुनीतम् सुनीत pos=n,g=n,c=2,n=s
अभिकाङ्क्षताम् अभिकाङ्क्ष् pos=va,g=m,c=6,n=p,f=part
अन्यथा अन्यथा pos=i
हि हि pos=i
आचरन् आचर् pos=va,g=m,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
बालिशः बालिश pos=a,g=m,c=1,n=s