Original

ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम् ।कुरुभ्यः प्रेषयामास युधिष्ठिरमते तदा ॥ १८ ॥

Segmented

ततः प्रज्ञा-वयः-वृद्धम् पाञ्चाल्यः स्व-पुरोहितम् कुरुभ्यः प्रेषयामास युधिष्ठिर-मते तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रज्ञा प्रज्ञा pos=n,comp=y
वयः वयस् pos=n,comp=y
वृद्धम् वृध् pos=va,g=m,c=2,n=s,f=part
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
कुरुभ्यः कुरु pos=n,g=m,c=4,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
युधिष्ठिर युधिष्ठिर pos=n,comp=y
मते मत pos=n,g=n,c=7,n=s
तदा तदा pos=i