Original

बलानि तेषां वीराणामागच्छन्ति ततस्ततः ।चालयन्तीव गां देवीं सपर्वतवनामिमाम् ॥ १७ ॥

Segmented

बलानि तेषाम् वीराणाम् आगच्छन्ति ततस् ततस् चालयन्ति इव गाम् देवीम् स पर्वत-वनाम् इमाम्

Analysis

Word Lemma Parse
बलानि बल pos=n,g=n,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
वीराणाम् वीर pos=n,g=m,c=6,n=p
आगच्छन्ति आगम् pos=v,p=3,n=p,l=lat
ततस् ततस् pos=i
ततस् ततस् pos=i
चालयन्ति चालय् pos=v,p=3,n=p,l=lat
इव इव pos=i
गाम् गो pos=n,g=,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
pos=i
पर्वत पर्वत pos=n,comp=y
वनाम् वन pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s