Original

समाकुला मही राजन्कुरुपाण्डवकारणात् ।तदा समभवत्कृत्स्ना संप्रयाणे महीक्षिताम् ॥ १६ ॥

Segmented

समाकुला मही राजन् कुरु-पाण्डव-कारणात् तदा समभवत् कृत्स्ना संप्रयाणे महीक्षिताम्

Analysis

Word Lemma Parse
समाकुला समाकुल pos=a,g=f,c=1,n=s
मही मही pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
तदा तदा pos=i
समभवत् सम्भू pos=v,p=3,n=s,l=lan
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
संप्रयाणे सम्प्रयाण pos=n,g=n,c=7,n=s
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p