Original

तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम् ।धृतराष्ट्रसुतश्चापि समानिन्ये महीपतीन् ॥ १५ ॥

Segmented

तत् श्रुत्वा पाण्डु-पुत्राणाम् समागच्छत् महत् बलम् धृतराष्ट्र-सुतः च अपि समानिन्ये महीपतीन्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
समागच्छत् समागम् pos=v,p=3,n=s,l=lan
महत् महत् pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
समानिन्ये समानी pos=v,p=3,n=s,l=lit
महीपतीन् महीपति pos=n,g=m,c=2,n=p