Original

वचनात्कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते ।समाजग्मुर्महीपालाः संप्रहृष्टा महाबलाः ॥ १४ ॥

Segmented

वचनात् कुरु-सिंहानाम् मत्स्य-पाञ्चालयोः च ते समाजग्मुः महीपालाः सम्प्रहृष्टा महा-बलाः

Analysis

Word Lemma Parse
वचनात् वचन pos=n,g=n,c=5,n=s
कुरु कुरु pos=n,comp=y
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
मत्स्य मत्स्य pos=n,comp=y
पाञ्चालयोः पाञ्चाल pos=n,g=m,c=6,n=d
pos=i
ते तद् pos=n,g=m,c=1,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
महीपालाः महीपाल pos=n,g=m,c=1,n=p
सम्प्रहृष्टा सम्प्रहृष् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p